RPSC 1st Grade SANSKRIT Syllabus Pdf

RPSC द्वारा आयोजित School Lecturer संस्कृत विषय (II पेपर) का पाठ्यक्रम व परीक्षा पैटर्न हिंदी में इस पोस्ट में मिलेगा | यंहा RPSC 1st Grade SANSKRIT Syllabus Pdf भी डाउनलोड कर सकते हो |

Contents

परीक्षा पेटर्न

RPSC 1st Grade SANSKRIT Syllabus In Hindi Pdf
RPSC 1st Grade SANSKRIT Syllabus In Hindi Pdf

RPSC 1st Grade SANSKRIT Syllabus In Hindi Pdf

Part-1- उच्चमाध्यमिकस्तर

1. लघुसिद्धिान्तकौमुदी-आधारित-संज्ञाप्रकरणतः प्रश्नाः- इत्, लोपः, संयोगः, संहिता, प्रयत्नः (आभ्यन्तर, बाह्य), उच्चारणस्थानानि, पदम्।
2. निम्नलिखितसूत्राणामाधारे स्वर-व्यंजन-विसर्ग-सन्धीनां ज्ञानम् तथा सूत्रानुसारं सन्धिः सन्धिविच्छेदश्च।
स्वरसन्धिः-
इको यणचि, एचोऽयवायावः, आद्गुणः, बृद्धिरेचि, अकः सवर्णे दीर्घः, एङः पदान्तादति, एङि पररूपम्, ईदूदेद्विवचनं प्रगृह्यम्।

व्यंजनसन्धिः- स्तोः श्चुना श्चुः, ष्टुना ष्टुः, झलां जशोऽन्ते, यरोऽनुनासिकेऽनुनासिको वा, तोर्लिः, झयो होऽन्यतरस्याम्, शश्छोऽटि, मोऽनुस्वारः, अनुस्वारस्य ययि परसवर्णः, ङमो हस्वादचि ङमुण नित्यम्।

विसर्गसन्धिः- विसर्जनीयस्य सः, स सजुषो रुः, अतो रोरप्लुतादप्लुते, हशि च, भो-भगो-अघो-अपूर्वस्य योऽशि, रो रि, द्रलोपे पूर्वस्य दीर्घोऽणः, एतत्तदोः सुलोपोऽकोरनसमासे हलि।

3. निम्नलिखितानां छन्दसां परिज्ञानम्

  • अनुष्टुप्, आर्या, इन्द्रवजा, उपेन्द्रवजा, उपजाति, वंशस्थम्, द्रुतविलम्बितम्, भुजङ्गप्रयातम्, वसन्ततिलका, मालिनी, मन्दाक्रान्ता, शिखरिणी, शार्दूलविक्रीडितम्, स्रग्धरा, रथोद्धता, वियोगिनी, शालिनी।

4.अधोलिखितानाम्-अव्ययानां प्रयोगः रिक्तस्थानपूर्तिश्च

  • पुनः, उच्चैः, नीच्चैः, शनैः, अधः, श्वः, ह्यः, सायम्, चिरम्, तूष्णीम्, सहसा, मिथ्या, पुरा, खलु, किल, धिक्, विना, सह, अन्तरा, अद्य।

5. निम्नलिखितानां शब्दरूपाणां ज्ञानम् तथा विभक्ति-आधारित-प्रश्ना:

  • राम, हरि, पति, सखि, गुरु, पितृ, सखी, भूभृत्, गच्छत्, आत्मन्, कर्मन्, लता, मति, नदी, धेनु, वधू, मातृ, फल, वारि, दधि, मधु, राजन्, भवत्, जगत्, मनस्, चेतस्, अस्मद्, युष्मद्, सर्व, तत्, इदम्।

6. निम्नलिखितानां धातूनां लट्, लोट्, लुट्, लङ्, विधिलिङ्-लकारेषु सामान्यप्रश्ना

  • परस्मैपदी-भू, पठ्, हस्, लिख, अस्, हन्, पा, नृत्, शक, कृ, ज्ञा, चिन्त।
  • आत्मनेपदी-सेव, लभ, रुच, मुद्, याच्।
  • उभयपदी-पच्, कृ, भज्।

7. निम्नलिखितप्रत्ययानां सामान्यज्ञानम् तथा प्रकृति-प्रत्यय-आधारिताः प्रश्ना

  • क्त, क्तवतु, शतृ, शानच, तुमुन्, तव्यत्, अनीयर्, ण्वुल्, तृच्, यत्, ण्यत्, क्यप्, क्त्वा, ल्यप, ल्युट्, घञ्, क्तिन्, णिनी, अच्, इन्, मयट्, मतुप, तल्, तरप, ईयसुन्, इष्ठन्, इमनिच्, तमप्, टाप् ङीप्।

Part-2- स्नातकस्तर

1. अधोलिखितानाम् अलंकाराणां परिज्ञानम् तथा लक्षणोदाहरणसम्बन्धिसामान्यप्रश्नाः

  • अनुप्रासः, यमकम्, श्लेषः, स्वभावोक्तिः, उपमा, रूपकम्, उत्प्रेक्षा, व्यतिरेकः, सन्देहः, भ्रान्तिमान्, निदर्शना, दृष्टान्तः, अर्थान्तरन्यासः, दीपकम्, तुल्ययोगिता, व्यतिरेकः, समासोक्तिः, अतिशयोक्तिः, विभावना, विशेषोक्तिः, वक्रोक्तिः।

2. समासाः- अव्ययीभावसमासः, तत्पुरुषः, कर्मधारयः, द्विगुः, द्वन्द्वः, बहुव्रीहिः, एतेषां समासानां सामान्यपरिचयः, पदानां समासः समासविग्रहश्च।

3. हिन्दीवाक्यानां संस्कृतानुवादः। (कारकाधारितः)

4. कारक-प्रत्यय-समास-आधारितवाक्यानाम् अशुद्धिसंशोधनम्

5. निम्नांकितपुस्तकानां सामान्याध्ययनम्

  • नीतिशतकम् (भर्तृहरिः)
  • किरातार्जुनीयम्-प्रथमसर्गः (भारविः)
  • श्रीमद्भगवद्गीता-द्वितीयोऽध्यायः
  • अभिज्ञानशाकुन्तलम्, कठोपनिषद्-प्रथमोऽध्यायः-प्रथमवल्ली
  • शुकनासोपदेशः (बाणभट्ट).
  • स्वप्नवासवदत्तम् (भासः)।

6. निम्नलिखितसूक्तानां सामान्यप्रश्नाः

  • वरुणसूक्तम् 1/ 125
  • पुरुषसूक्तम् (10.90)
  • अग्निसूक्तम् (1.1)
  • विष्णुसूक्तम् (1.154)

7. संस्कृतसाहित्यतिहासः

  • वैदिकसाहित्यम्- वेद-ब्राह्मण-प्रमुखोपनिषदां याज्ञवल्क्यस्मृतेः आचाराध्यायस्य च सामान्यपरिवयः।
  • लौकिकसाहित्यम्- वीरकाव्यम्- रामायणम्, महाभारतं च।
  • महाकवीनां काव्यानां परिचयः- कालिदासः, अश्वघोषः, भारविः, माघः, श्रीहर्षश्च।
  • गद्यकवीनां रचनापरिचयः- बाणभट्टः, दण्डी, सुबन्धुश्च।
  • खण्डकाव्यम्- मेघदूतम्।
  • गीतिकाव्यम्-ऋतुसंहारम्।
  • नाट्यसाहित्यम्- महाकवीनां नाटकानां परिचयः -कालिदासः, भासः, भवभूतिः, शूद्रकश्च।

अर्वाचीनकवयः तथा तेषां रचनापरिचयः

  • अम्बिकादत्त व्यासः, देवर्षि कलानाथ शास्त्री, भट्टमथुरा नाथ शास्त्री, पं. पद्म शास्त्री, डॉ. प्रभाकर शास्त्री, प्रो. हरिराम आचार्यः, डॉ. शिवसागर त्रिपाठी, पं. मोहनलाल पाण्डेयः।

Part-3- स्नातकोत्तर-स्तरः

1. सिद्धान्तकौमुदी (कारकप्रकरणम्) निम्नलिखितानां सूत्राणां सामान्यपरिचयात्मकप्रश्नाः वाक्यप्रयोगाश्च-

प्रातिपादिकार्थ लिङ्ग-परिमाण-वचनमात्रे प्रथमा। कर्तुरीप्सिततमं कर्म, कर्मणि द्वितीया, अधिशीङ्स्था सां कर्म, अकथितं च, उपान्वध्याङ् वसः, अभितः परितः समयानिकषा हा-प्रतियोगेऽपि, अन्तराऽन्तरेण युक्ते, कालाध्वनोररत्यन्तसंयोगे। साधकतमं करणम्, कर्तृकरणयोस्तृतीया, प्रकृत्यादिभ्य उपसंख्यानम्, अपवर्गे तृतीया, येनाङ्गविकारः, सहयुक्तेऽप्रधाने,. इत्थम्भूतलक्षणे। कर्मणा यमभिप्रैति स संप्रदानम्, चतुर्थी सम्प्रदाने, स्पृहेरीप्सितः, रुच्यर्थानां-प्रीयमाणः, धारेरुत्तमर्णः, क्रुधदुहेासूयार्थानां यं प्रति कोपः, क्रुधद्रुहोरुपसृष्टयोः कर्म, तादर्थे चतुर्थी वाच्या, नमः स्वस्ति स्वाहास्वधाऽलंवषट् योगाच्च। ध्रुवमपायेऽपादानम्, अपादाने पंचमी, जुगुप्साविरामप्रमादार्थानामुपसंख्यानाम्, भीत्रार्थानां भयहेतुः, वारणार्थानामीप्सितः, अन्तर्षी येनादर्शनमिच्छति, आख्यातोपयोगे, जनिकर्तुः प्रकृतिः, भुवः प्रभवः, पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्। षष्ठी शेषे, षष्ठी हेतुप्रयोगे, सर्वनाम्नस्तृतीया च, षष्ठ्यतसर्थप्रत्ययेन, दूरान्तिकाथैःषष्ठ्यन्तरस्याम्, अधीगर्थदयेशां कर्मणि, कर्तृकर्मणोःकृतिः, षष्ठी चानादारे, कृत्यानां कत्तरि वा।आधारोऽधिकरणम्, सप्तम्यधिकरणे च, साध्वसाधुप्रयोगे च, निमित्तात्क र्मयोगे, यतश्चनिर्धारणम्, यस्य च भावेन भावलक्षणम्।

2. भाषाविज्ञानाम्बन्धिप्रश्नाः-

  • भाषा-उत्पत्तेः प्रमुखसिद्धान्ताः, उच्चारणस्थानानि, ध्वनिनियमाः, भाषाणां वर्गीकरणम्।

3. निम्नलिखितदर्शनग्रन्थानां सामान्याध्ययनम्

  • सांख्यकारिका (ईश्वरकृष्णः).तर्कभाषा-प्रामाण्यवादपर्यनतम् (केशवमिश्रः), चार्वाक-दर्शनम्।

अलंकारशास्त्राणां सामान्याध्ययनम्-

  • नाट्यशास्त्रम् (भरतमुनिः), काव्यप्रकाशः (मम्मटः). साहित्यदर्पणः (कविराजविश्वनाथः), ध्वन्यालोकः (आनन्दवर्धनः)।

खण्ड IV- (शैक्षिक मनोविज्ञान, शिक्षाशास्त्र, शिक्षण अधिगम सामग्री, कम्प्यूटर एवं सूचना तकनीकी का शिक्षण अधिगम में उपयोग)

1. शिक्षण अधिगम में मनोविज्ञान का महत्व:

  • अधिगमकर्ता
  • शिक्षक
  • . शिक्षण-अधिगम प्रक्रिया
  • विद्यालय प्रभावशीलता

2 अधिगमकर्ता का विकास: किशोर अधिगमकर्ता में

  • संज्ञानात्मक, शारीरिक, सामाजिक संवेगात्मक एवं नैतिक विकास के प्रतिमान (Patterns) एवं वैशिष्ट्य (characteristics)

3. शिक्षण अधिगम:

  • उच्च माध्यमिक विद्यालयों के विद्यार्थियों के लिए-व्यवहारवादी, संज्ञानवादी और निर्मितिवादी (constructivist) सम्प्रत्यय, अधिगम के सिद्धान्त एवं इनके निहितार्थ।
  • किशोर अधिगमकर्ता की अधिगमकर्ता की अधिगम-विशेषताएँ एवं इनके शिक्षण के लिए निहितार्थ।

4. किशोर -अधिगमकर्ता प्रबंधन:

  • मानसिक स्वास्थ्य एवं समायोजन -समस्याओं का सम्प्रत्यय
  • किशोर के मानसिक स्वास्थ्य के लिए संवेगात्मक -बुद्धि एवं इसके निहितार्थ।
  • किशोर के मानसिक स्वास्थ्य को प्रोत्साहित (परिपोषित) करने की मार्गदर्शक प्रविधियों काउपयोग

5. किशोर -अधिगमकर्ता के लिए अनुदेशनात्मक व्यूहरचनाएँ:

  • संचार कौशल और इसका उपयोग।
  • शिक्षण के दौरान शिक्षण-अधिगम सामग्री तैयार करना और उसका उपयोग करना।
  • विभिन्न शिक्षण दृष्टिकोण: शिक्षण मॉडल- अग्रिम आयोजक, वैज्ञानिक जांच, सूचना, प्रसंस्करण, सहकारी शिक्षा।
  • रचनावादी सिद्धांत आधारित शिक्षण।

6. सूचना सम्प्रेषण तकनीकी शिक्षाशास्त्र समाकलन:

  • सूचना सम्प्रेषण तकनीकी (ICT) का सम्प्रत्यय
  • हार्डवेयर (hardware) एवं सॉफ्टवेयर (software) का सम्प्रत्यय
  • प्रणाली-उपगाम से अनुदेशन
  • कम्प्यूटर सहायता प्राप्त अधिगम (CAL)
  • कम्प्यूटर सहायता प्राप्त अनुदेशन (CAI)
  • आई.सी.टी. शिक्षाशास्त्र समाकलन को प्रभावित करने वाले कारक।

Leave a Reply

%d