RPSC 2nd Grade 2nd Paper SANSKRIT Syllabus In PDF

RPSC द्वारा आयोजित S.R. teacher( Grade-II) संस्कृत विषय (II पेपर) का पाठ्यक्रम व परीक्षा पैटर्न इस पोस्ट में मिलेगा | यंहा आपको RPSC 2nd Grade 2nd Paper SANSKRIT Syllabus In PDF भी डाउनलोड कर सकते हो |

Contents

RPSC 2nd Grade 2nd Paper SANSKRIT Syllabus In PDF

Part-(i) माध्यमिक-उच्चमाध्यमिकस्तर – (अंक -180)

1. संज्ञाप्रकरणतः सामान्यप्रश्ना:

इत्, संयोगः, संहिता, सवर्णम्, उदात्तः, अनुदात्तः, स्वरितः, उच्चारणस्थानानि, प्रयत्नाः, पदम्

2. निम्नलिखित-सन्धिसूत्रानुसारं सन्धिः सन्धिविच्छेदश्च

  • अच सन्धि: –इको यणचि, एचोऽयवायावः , अकः सवर्णे दीर्घः, आद्गुणः, वृद्धिरेचि, एड् िपररूपम्, एड्: पदान्तादति, ईदूदेद -द्विवचनं, प्रगृह्यम्
  • हल सन्धिः- स्तोः श्चुना श्चुः, ष्टुना ष्टुः, झलां जशोऽन्ते, यरोऽनुनासिकेऽनुनासिको वा, झयो होऽन्यतरस्याम्, तोर्लि, मोऽनुस्वारः, अनुस्वारस्य ययि परसवर्णः, शश्छोऽटि।
  • विसर्ग सन्धिः- ससजुषोरुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, अतो रोरप्लुतादप्लुते, हशि च, रो रि, द्रलोपे पूर्वस्य दीर्घोऽणः।

3. समासा

अव्ययीभावसमासः, तत् पुरुषः, कर्मधारयः।, द्विगुः, द्वन्द्वः, बहुव्रीहिः, एतेषां समासानां सामान्यपरिचयः, पदानां समासः, समासविग्रहश्च

4. प्रत्ययाः-निम्नलिखितप्रत्ययाधारिताः प्रश्नाः

क्त, क्तवतु, शतृ. शानच्. तुमुन्, तव्यत्, अनीयर्, ण्वुल, तृच्, ण्यत्, क्त्वा, ल्यप्, ल्युट्, घञ्, क्यप्, यत्, मतुप, तल्, तरप्. तमप्।

5. शब्द-रूपाणि

राम, , हरि, पति, सखि, गुरु, पितृ., भूभृत, गच्छत्, आत्मन्।। रमा, मति, नदी, धेनु, वधू, स्त्री। फल,वारि, मधु, जगत्, अस्मद्, युष्मद्, सर्व, तत्, इदम्

6. धातुरूपाणि-पंचलकारेषु-लट्, लृट्, लोट्, लङ्, विधिलिङ्

भू, इष्, त्यज, गम्,जि,दृश।, नी, पच्, पा, लम्, वृत्, सेव्. श्रु, हन्, दा, जन्, नृत्, क्रुध्, शक, कृ, प्रच्छ, लिख, नम्, चुर्, कथ्|

7 निम्नलिखिताव्ययपदसम्बन्धिसामान्यप्रश्ना

अत्र धिक,, अद्य प्रातः,, इतः चिरम्, इत्थम्, किमर्थम्, इदानीम्, कुतः,, शनैः कदा, उच्चैः, नमः, कथम्, कदापि, किल, पुनः, यथा तथा, खलु,

8. निम्नलिखितोपसर्गसम्बन्धिसामान्यप्रश्ना

प्र. परा, अप, सम्, अनु, दुर्, वि, आ, अति, सु, प्रति, परि, उप, निर्, अधि।

9. उपर्युक्तपाठ्यक्रमाधारितवाक्यशुद्धिः संस्कृतेऽनुवादश्च।

10 निम्नलिखितानां महाकवीनाम् एव व्यक्तित्वकृतित्वसम्बन्धिसामान्यप्रश्नाः(संस्कृतसाहित्येतिहास-सम्बन्धि-प्रश्नाः)

(क) महाकाव्यकवयः-
वाल्मीकिः, अश्वघोषः, कालिदासः, भारविः, माघः, श्रीहर्षः
(ख) गद्यकाव्यकवयः-
दण्डीः, सुबन्धुः, बाणभट्टः, अम्बिकादत्तव्यासः
(ग) नाट्यकवयः-
भासः, कालिदासः, भवभूतिः, शूद्रकः, विशाखदत्तः
(घ) नीतिकवयः-
भर्तृहरिः, पं. विष्णुशर्मा, पं. नारायणपण्डितः
(ड) अर्वाचीनकवयः
देवर्षि कलानाथ शास्त्री, भट्टमथुरा नाथ शास्त्री, पं. पद्म शास्त्री, डॉ. प्रभाकर शास्त्री, पं. सूर्यनारायणशास्त्री

Part-(ii) स्नातकस्तर – 9अंक -80)

1. निम्नलिखितानां सूत्राणां सामान्यपरिचयात्मकप्रश्नाः वाक्यप्रयोगाश्च

प्रातिपादिकार्थ लिड्ग-परिमाण-वचनमात्रे प्रथमा। कर्तुरीप्सिततमं कर्म, अधिशीड् स्थासां कर्म, अकथितं च, उपान्वध्याङ् वसः, अभितः परितः समयानिकषा हा-प्रतियोगेऽपि, कालाध्वनोररत्यन्तसंयोगे। साधकतमं करणम्, कर्तृकरणयोस्तृतीया, अपवर्गे तृतीया, येनाङ्गविकारः, सहयुक्तेऽप्रधाने। कर्मणा यमभिप्रेति स संप्रदानम्, रुच्यर्थानां-प्रीयमाणः, क्रुधदुहेासूयार्थानां यं प्रति कोपः, नमः स्वस्ति स्वाहास्वधाऽलंवषट् योगाच्च। ध्रुवमपायेऽपादानम्, भीत्रार्थानां भयहेतुः, जनिकर्तुः प्रकृतिः, भुवः प्रभवः आधारोऽधिकरणम्, यतश्चनिर्धारणम्, यस्य च भावेन, भावलक्षणम्। षष्ठीशेषे कृतिः।

2. निम्नलिखितानां छन्दसां सामान्यपरिचयात्मकप्रश्नाः

अनुष्टुप्, आर्या, इन्द्रवजा, उपेन्द्रवजा, उपजाति, वंशस्थम्, द्रुतविलम्बितम्, भुजङ्गप्रयातम्, वसन्ततिलका, मालिनी, मन्दाक्रान्ता, शिखरिणी, शार्दूलविक्रीडितम्, स्रग्धरा।

3 निम्नलिखितानाम् अलंकाराणां लक्षणोदाहरणसम्बन्धिसामान्यप्रश्ना

अनुप्रासः, यमकम्, श्लेषः, स्वभावोक्तिः, उपमा, रूपकम्, उत्प्रेक्षा, व्यतिरेकः, सन्देहः, भ्रान्तिमान्, निदर्शना, दृष्टान्तः, अर्थान्तरन्यासः, दीपकम्, तुल्ययोगिता

4. निम्नलिखितसूक्तानां ग्रन्थानां च सामान्यप्रश्ना

(क) इन्द्रसूक्तम् (2.12), पुरुषसूक्तम् (10.90), अग्निसूक्तम् (1.1), विष्णुसूक्तम् (1.154)
(ख) श्रीमद्भगवद्गीता (द्वितीयोऽध्यायः)
(ग) ईशोपनिषद्

5. भारतीयसंस्कृतिसम्बन्धिताः प्रश्ना

वर्णव्यवस्था, आश्रमव्यवस्था, षोड़शसंस्काराः, पंचमहायज्ञाः

Part-(iii) शिक्षण-विधय (अंक -40)

1 भाषाकौशलसम्बद्धाः प्रश्ना

(क) पाठनकौशलाभिवृद्धिविषयका विधयः
(ख) लेखनकौशलाभिवृद्धिविषयका विधयः

2 अध्यापन-विधयः

(क) व्याकरणशिक्षणम्
(ख) गद्यशिक्षणम् rpsc
(ग) पद्यशिक्षणम्
(घ) नाटकशिक्षणम्

3 अध्यापन-कौशलम्-

(क) प्रस्तावना-प्रश्नाः
अन्वेषणप्रधानप्रश्नाः
(ग) श्यामपट्टप्रश्नाः
(घ) प्रश्नोत्तरकौशलप्रश्नाः
प्रवाहकौशलप्रश्नाः

4 पाठ-योजना

(क) गद्यपाठयोजना
(ख) पद्यपाठयोजना
(ग) व्याकरणपाठयोजना
(घ) अनुवादपाठयोजना
(ड) नाट्यपाठयोजना

Leave a Reply

%d